New Step by Step Map For bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा

रक्षाहीनन्तु यत् स्थानं वर्जितं कवचेन च

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

भविष्य में आने वाली बुरी दुर्घटनाओं से रक्षा होती है।

पठनात् कालिका देवि पठेत् कवचमुत्तमम् । श्रृणुयाद्वा प्रयत्नेन सदानन्दमयो भवेत् ।।



वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् ।

सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।

द्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि ।

ನಾಖ್ಯೇಯಂ ನರಲೋಕೇಷು ಸಾರಭೂತಂ ಚ ಸುಶ್ರಿಯಮ್

ವಾಯವ್ಯಾಂ ಮೇ ಕಪಾಲೀ more info ಚ ನಿತ್ಯಂ ಪಾಯಾತ್ ಸುರೇಶ್ವರಃ

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page